B 112-1 Hevajrapañjikā
Manuscript culture infobox
Filmed in: B 112/1
Title: Hevajra[tantra]
Dimensions: 31.5 x 12.5 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/99
Remarks:
Reel No. B 112/1
Inventory No. 23746
Title Hevajrapañjikā
Remarks a.k.a. Ratnāvalī
Author Kamalanātha OR Mañjuśrī
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 12.5 cm
Binding Hole
Folios 40
Lines per Folio 9
Foliation figures on the upper left-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/99
Manuscript Features
On the exp. two is written:
hevajrapañjikā ratnāvalī kamalanātharacitā
Excerpts
Beginning
namo hevajrāya || ||
sargāmmoda ivānudann udayate yo yaṃ nabhas chādayan
yaś caiṣa pralayā[[nala]] pratisamas tejobhie atyujjvalaḥ ||
nṛtyaṃś citrarasair aśeṣajagataḥ śāntyai sa vo vajrabhṛd
vibhrat sargalayasthitīraviyamāḥ kāmāya sampadyatām ||
ratnāvalīva hevajre ye yaṃ vajrapadāvalī ||
vivariṣyāmi tām enāṃ gṛhni(!)ta kṛtino janāḥ ||
kalpadvayātmakasyāsya hevajratantrasya hevajro bhagavān deśakoʼbhidhyeyaś ca evañ ca deśyadaiśikasambandhoʼbhidhānābhidhyeyasambandhaś coktaḥ | vineyānāñ ca hevajrārthapratipattiḥ prayojanam || vajropamamahāsukhaikarasā sakalajagad upakāriṇī mahāmudrāsiddhiḥ prayojanaprayojanam || (fol. 1v1–4 )
End
athetyādi |
vajretyāmantraṇam | yathoktavidhinā pratiṣṭhitaḥ satvavajrācāryaḥ || ratisthānadānāt sthānadā || viśvarūpatrikulakalāpinītvāt | vajrās tathāgatās teṣāṃ piṇḍaḥ sāraṃ nabhopa[[ma]]m | śūnyataikas satvāt || virajaskaṃ kleśarajasām abhāvāt || mokṣadam ubhayāvaraṇavimokṣāt || śāntaṃ nirūpadravatvāt | pitā bījarūpaḥ || vijñānañ ceha saṃmūrcchitaṃ tadgrahaṇenaiva grahītavyam | tvam asi svayamitanmayasyaiva janminoʼbhivarddhanāt || iti caturthakathanam || khagamukhaṃ padmakiñjalkaḥ || tena rasahaikarasaḥ || ubhayor mahāsukharasāveśena gāḍhasṃyogāt | atibhairavākārasyāṣṭāna tasya māyārūpasyeha darśanāt | māyākalpoʼyam evānantaroktaḥ samāptaḥ || ○ || (fol. 39v5–9)
Colophon
iti yathoktakalpadvayātmako mahāś cāsau tantrarājaś ceti mahātantrarājo hevajro yathoktārthaḥ samāptaḥ samyag āptaḥ || ❁ ||
mahāpaṇḍitaśrīkamalanāthasya mañjuśrīparanāmno hevajrapañjikāyāṃ dvitīyaḥ kalpaḥ ||
hevajravajrapadaratnakaraṇḍam etad
udghāṭya puṇyam uditam yad atulyam adya |
akṣuṇṇam akṣayam acintya guṇañ ca ratnam
tenaitadekajagadābharaṇī karotu ||
samāptā ceyaṃ ratnāvalī nāma hevajrapañjikā | kṛtir iyaṃ mañjuśrīparanāmno mahāpaṇḍitaśrī kamalanāthasyeti || likhāpiteyaṃ pustikā paṇḍitabhikṣujinaśrīmitreṇa sarvasatvārthahetor iti || || ||
❖ yoginīnāṃ bījāni : ase | ā vajrī | i gaurī | ī vāri | u vajraḍākinī | ū pukkuśī | ṛ śaarī | ṝ cāṇḍālī | lṛ ḍomvī | lṝ gauryāyā | e caurī | ai vetālī | o ghasmarī | au bhūcarī | aṃ khecarī || ○ || ā sihhanī | ī vyāghriṇī | ū jambukī || ṝ ulūkinī | lṝ rājendrā | ai dīptateje | au vūṣaṇī | aṃ kambojī || || || (fol. 40r1–5)
Microfilm Details
Reel No. B 112/1
Date of Filming Not indicated
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 26-11-2008