B 112-1 Hevajrapañjikā

Manuscript culture infobox

Filmed in: B 112/1
Title: Hevajra[tantra]
Dimensions: 31.5 x 12.5 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/99
Remarks:

Reel No. B 112/1

Inventory No. 23746

Title Hevajrapañjikā

Remarks a.k.a. Ratnāvalī

Author Kamalanātha OR Mañjuśrī

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.5 cm

Binding Hole

Folios 40

Lines per Folio 9

Foliation figures on the upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/99

Manuscript Features

On the exp. two is written:

hevajrapañjikā ratnāvalī kamalanātharacitā

Excerpts

Beginning

namo hevajrāya ||    ||

sargāmmoda ivānudann udayate yo yaṃ nabhas chādayan
yaś caiṣa pralayā[[nala]] pratisamas tejobhie atyujjvalaḥ ||

nṛtyaṃś citrarasair aśeṣajagataḥ śāntyai sa vo vajrabhṛd
vibhrat sargalayasthitīraviyamāḥ kāmāya sampadyatām ||

ratnāvalīva hevajre ye yaṃ vajrapadāvalī ||
vivariṣyāmi tām enāṃ gṛhni(!)ta kṛtino janāḥ ||

kalpadvayātmakasyāsya hevajratantrasya hevajro bhagavān deśakoʼbhidhyeyaś ca evañ ca deśyadaiśikasambandhoʼbhidhānābhidhyeyasambandhaś coktaḥ | vineyānāñ ca hevajrārthapratipattiḥ prayojanam || vajropamamahāsukhaikarasā sakalajagad upakāriṇī mahāmudrāsiddhiḥ prayojanaprayojanam || (fol. 1v1–4 )

End

athetyādi |

vajretyāmantraṇam | yathoktavidhinā pratiṣṭhitaḥ satvavajrācāryaḥ || ratisthānadānāt sthānadā || viśvarūpatrikulakalāpinītvāt | vajrās tathāgatās teṣāṃ piṇḍaḥ sāraṃ nabhopa[[ma]]m | śūnyataikas satvāt || virajaskaṃ kleśarajasām abhāvāt || mokṣadam ubhayāvaraṇavimokṣāt || śāntaṃ nirūpadravatvāt | pitā bījarūpaḥ || vijñānañ ceha saṃmūrcchitaṃ tadgrahaṇenaiva grahītavyam | tvam asi svayamitanmayasyaiva janminoʼbhivarddhanāt || iti caturthakathanam || khagamukhaṃ padmakiñjalkaḥ || tena rasahaikarasaḥ || ubhayor mahāsukharasāveśena gāḍhasṃyogāt | atibhairavākārasyāṣṭāna tasya māyārūpasyeha darśanāt | māyākalpoʼyam evānantaroktaḥ samāptaḥ || ○ || (fol. 39v5–9)

Colophon

iti yathoktakalpadvayātmako mahāś cāsau tantrarājaś ceti mahātantrarājo hevajro yathoktārthaḥ samāptaḥ samyag āptaḥ || ❁ ||
mahāpaṇḍitaśrīkamalanāthasya mañjuśrīparanāmno hevajrapañjikāyāṃ dvitīyaḥ kalpaḥ ||

hevajravajrapadaratnakaraṇḍam etad
udghāṭya puṇyam uditam yad atulyam adya |
akṣuṇṇam akṣayam acintya guṇañ ca ratnam
tenaitadekajagadābharaṇī karotu ||

samāptā ceyaṃ ratnāvalī nāma hevajrapañjikā | kṛtir iyaṃ mañjuśrīparanāmno mahāpaṇḍitaśrī kamalanāthasyeti || likhāpiteyaṃ pustikā paṇḍitabhikṣujinaśrīmitreṇa sarvasatvārthahetor iti ||    ||    ||

❖ yoginīnāṃ bījāni : ase | ā vajrī | i gaurī | ī vāri | u vajraḍākinī | ū pukkuśī | ṛ śaarī | ṝ cāṇḍālī | lṛ ḍomvī | lṝ gauryāyā | e caurī | ai vetālī | o ghasmarī | au bhūcarī | aṃ khecarī || ○ || ā sihhanī | ī vyāghriṇī | ū jambukī || ṝ ulūkinī | lṝ rājendrā | ai dīptateje | au vūṣaṇī | aṃ kambojī ||    ||    || (fol. 40r1–5)

Microfilm Details

Reel No. B 112/1

Date of Filming Not indicated

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 26-11-2008